'

Apte’s Metrical Appendix A to The Practical Sanskrit-English Dictionary

Purpose of Posting Apte's Prosody Appendix

This is a work in progress.

The Practical Sanskrit-English Dictionary by Vaman Shivram Apte, M.A., “Containing appendices on Sanskrit Prosody and Important Literary and Geographical Names in the Ancient History of India,” is frequently referenced for information about Sanskrit prosody (meter).  Unfortunately, the printed editions are difficult to read. Most of the widely-available PDFs don’t include the appendices. A version scanned by Google contains the appendices, but they are more difficult to read than the tiny type in some printed editions. So we’re re-creating Apte’s appendix on Sanskrit prosody here.

Our emendations and interpolations are identified by square brackets. Modernization of Apte’s transliteration diacritics are accomplished silently. Our IAST Sanskrit transliterations are italicized: they are intended to ease the text for those not accomplished in Devanāgarī.

We’ve tried to be accurate, but errors are likely. If you notice errors, we would appreciate it if you would let us know by emailing dirk@dirk-johnson.com.

Introduction to the Prosody Appendix by Vaman Shivram Apte

The earliest and most important work in Sanskrit pro­sody is the Pingala-Chandaḥśāstra, attributed to the sage Pingala, which consists of Sutras dis­tributed over eight books. The Agni Purana also gives a complete system of prosody founded ap­parently on Pigala’s. Several other original treatises have likewise been composed by various authors, such as the Śrutabodha, Vanibhuṣaṇa, Vṛttadarpana, Vṛttaratnākara, Vṛttakaumudi, Chandomajñari, etc. In the following pages the Chandomajñari and Vṛttaratnākara have been chiefly drawn upon, Vedic as well as Prakrita metres have been ignored in this Appendix.

Sanskrit composition may be in the form of गध gadha ‘prose’ or पध padha ‘verse’ or poetry expressed in the form of stanzas.

A stanza or padya is a combination of four pādas or quarters, which are regulated either by the number of syllables (अक्षर akṣara) or by the number of syllabic instants (मत्रा matrā).

A पध padha is a वृन्त vṛnta or जाति jāti.

A वृन्त vṛnta is a stanza the metre of which is regulated by the number and position of syllables in each pada or quarter. A जाति jāti is a stanza the metre of which is regulated by the number of syllabic instants [mora] in each quarter.

Vṛttas are divided into three classes: 

  1. समवृन्त samavṛnta in which the padas or quarters composing the stanza are all similar; 
  2. अर्धसमवृन्त ardhasamavṛnta in which the alternate quarters are similar; and 
  3. विषसवृन्त viṣasavṛnta  in which the quarters are all dissimilar.

A syllable is as much of a word as can be pronounced at once, that is, a vowel with or without one or more consonants. 

A syllable is लघु laghu ‘short’ or गुरु guru ‘long,’ according as its vowel is ‘short’ or ‘long.’ The vowels a, i, u, , and are short; and ā, ī, ū, , e, ai, o, and au are long. But a short vowel becomes long in prosody when it is followed by an Anusvāra or Visarga, or by a conjunct consonant; as the vowel a in गन्ध gandha or गः gaḥ. (The consonants प्र् pr and ह्र् hr as also ब्र् br and क्र् kr are said to be exceptions, before which the vowel may be short by a sort of poetic license; e.g. in Ku. 7.11 or Si. 10.60, where, however, emendations have been proposed by critics to render the metre conformable to the general laws of prosody.)  So the last syllable of a pāda is either long or short, according to the exigence of the metre, whatever be its natural length.

सानुस्वारश्च दीर्घश्च विसर्गी गुरुर्भवेत्  ।
sānusvaraśca dīrghaśca visarga* gururbhavet

वर्णः संयोगपूर्वश्च तथा पादान्तगो ऽपि वा ∥
varṇaḥ saṃyogapūrvaśca tathā pādāntago ‘pi vā ∥

[printed dictionary gives विसर्गी visargī, which seems to be a misprint;
original has पादांतगो pādāṃtago]

In metres regulated by the number of syllabic instants, one instant or Matrā is allotted to a short vowel, and two to a long one. 

For the purpose of scanning metres regulated by the number of syllables, writers on prosody have devised eight ‘Gaṇas’ or syllabic feet, each consist­ing of three syllables, and distinguished from one another by particular syllables being short or long. They are given in the following verse:

मस्त्रिगुरुस्त्रिलघुश्च नकारो
mastrigurustrilaguśca nakāro

भादिगुरुः पुनरादिलघुर्यः ।
bhādiguruḥ punarādilaguryaḥ ।

जो गुरुमध्यगतो रलमध्यः
jo gurumadhyagato ralamadhyaḥ

सो ऽतगुरुः कथितो ऽतलघुस्तः ∥
so ‘taguruḥ kathito ‘talagustaḥ ∥

आदिमध्यावसानेषु यरता यांति लाघवम् ।
ādimadhyāvasāneṣu yaratā yāṃti lādhavam ।

भजसा गौरवं यांति मनौ तु गुरुलाघवम् ॥
bhajasā gauravaṃ yāṃti manau tu gurulāghavam ∥

Expressed in symbols (the symbol denoting a short syllable, and – a long one), the different Gaṇas may be represented as follows: 

ya – – (Bacchius)
ra (Amphimacer)
ta – – (Anti-bacchius)
bha (Dactylus)
ja (Amphibrachys)
sa (Anapæstus)
ma – – – (Molossus)
na ⏑ ⏑ (Tribrachys)

[the mnemonic यमाताराजभानसलगा yamātārājabhānasalagā is used as a key to these Gaṇas]

Similarly la (⏑) is used to denote a short syllable,
and ga (–) a long one.

N.B. – Sanskrit prosodists classify Vṛttas according to the number of syllables contained in each quarter. Thus they enumerate twenty-six classes of ‘Samavṛttas,’ as the number of syllables in each quarter of a regular metre may vary from one to twenty-six. Each of these classes comprehends a
great number of possible metres according to the different modes in which long and short syllables may be distributed. For example, in the class where each quarter contains six syllables, each of the six syllables may be either short or long, and thus the number of possible combinations is 2 × 2 × 2 × 2 × 2 × 2 or 26 = 64, though not even half a dozen are in general use; so in the case of the twenty-six syllabled class, the possible varieties are 226 or 87,108,864! But if we consider the cases where the alternate quarters are similar or all dissimilar, the variety of possible metres is almost infinite.

Pingala, as also the Līlāvatī and the last chapter of Vṛtta-ratnākara, give directions for computing the number of possible varieties and for finding their places, or that of any single one, in a regular enumeration of them. The different varieties, however, which have been used by poets are few when compared with the vast multitude of possible metres. But even these are too many to be dealt with in an Appendix like this, and we shall, therefore, only give such kinds as are most frequently employed or require particular notice, in the following order:

Section A समवृत्त
Section B अर्धवृत्त
Section C विषमवृत्त
Section D जाति etc.

Note In the following definitions the letters representing the Gaṇas such as भ, म, स, &c. as also ल, ग, will often be found to have dropped their vowels for the exigence of metre. e. g. म्र भ्न stands for म, र, म, न; so म्तो, for म, त &c. The first line gives the definition of a metre; the second, with the Yati or Cæsura — the pause that may be made in reciting a quarter or verse, and which is usually indicated by the words in the Definition standing in the Instrumental case — denoted in brackets by Arabic figures, and then comes the example (many of these examples are drawn from the works of Māgha, Bhāravi, Kālidāsa, Dandin etc.).

Section A

Section A: Metres with 4 Syllables in a Quarter

(प्रतिष्ठा  pratiṣṭhā)

कन्या  kanyā

Definition:

ग्मौ चेत् कन्या ।

ga   ma
gmau cet kanyā |
Scheme Ganas:

 gaम। ma

Example:

भास्वत्कन्या सैका धन्या यस्याः कूले कृष्णोऽखेलत् ॥
bhasvatkanyā saikā dhanyā yasyāḥ kūle

Section A: Metres with 5 Syllables in a Quarter

(सुप्रतिष्ठा supratiṣṭhā)

पंक्ति paṇkti

Definition:

भ्गौ गिति पंक्तिः ।

bha        ga  ga
bhgau giti paṇktiḥ
Scheme Ganas:

भ bha,   ga ga

Example:

कृष्णसनाथा तर्णकपंक्तिः । 
kṛṣṇasanāthātarṇakapaṅktiḥ

यामुनकच्छे चारु चचार ॥
yāmunakacche cārucacāra

Section A: Metres with 6 Syllables in a Quarter

(गायत्री gāyatrī)

1. तनुमध्यमा tanumadhyamā 

Definition

त्यौ चेत्तनुमध्यमा ।  

[7 syllables, as in source]

ta         ja     ga 
tyau cettanumadhyamā 
Scheme Ganas:

त ta,   ya

Example: [scanned for clarity]

मूर्तिर्मुरशत्रोरत्यद्भुतरूपा । 

ta        ya   ta        ya
murtirmuraśatroratyadbhutarūpā

आस्तां मम चित्ते नित्यं तनुमध्या ॥

ta       ya      ta       ya
āstāṃ mama citte nityaṃ tanumadhyā

2. विद्युल्लेखा vidyullekhā  also called वाणी vānī

Definition:

विद्युल्लेखा मा मः

ma       ma
vidyullekhā mā maḥ
Scheme Ganas:

 म ma, म ma (3.3)

Example:

श्रीदीप्ती थीकीर्ती धीनीती गीःप्रीती । 
śrīdīptī thīkīrtī dhīnītī gīḥprītī

एधेते द्वे द्वे ते ये नेमे देवेशे ॥ Káv.  [kāvyādarṣa] 3. 36
edhete dve dve te ye neme deveśe

3. शशिवदना śaśivadanā  

Definition:

शशिवदना न्यौ

na     ya
śaśivadanā nyau
Scheme Ganas:

न na, य ya 

Example:

शशिवदनानां व्रजतरुणीनाम् । 
śaśivadanānāṃ vrajataruṇīnām

अधरसुधोर्मि मधुरिपुरैच्छत् ॥ 
adharasudhormi madhuripuraicchat

4. सोमराजी śomarājī  

Definition:

द्विया सोमराजी

ya       ya
dviyā somarājī
Scheme Ganas:

य ya, य ya (2.4)

Example:

हरे सोमराजी समा ते यशःश्रीः । 
hare somarājī samā te paśaḥsrī

जगन्मंडलस्य छिनत्त्यंधकराम् ॥ [sic]
jaganmaḥḍalaspa chinattyaṃdhakarām

Section A: Metres with 7 Syllables in a Quarter

(उष्णिक् aṣnik)

1. कुमारललिता kumāralalitā 

Definition:

कुमारललिता ज् स् गाः

ja    sa         ga
kumāralalitā j m gāḥ 
Scheme Ganas:

 ja,   sa,  ga (3.4)

Example:

मुरारितनुवल्ली कुमारललिता सा । 
murāritanuvallī kumāralalitā sā 

व्रजैणनयनानां ततान मुदमुच्वैः ॥
vrajaiṇanayanānāṃ tatāna mudamucvaiḥ

2. मदलेखा madalekhā  

Definition:

मस्गौ स्यान्मदलेखा

ma         sa      ga
masgau syānmadalekhā
Scheme Ganas:

 म ma, स sa, ग ga (3.4)

Example:

रंगे बाहुविरुग्णाद् दंतींद्रान्मदलेखा । [same in source] 
raṃge bāhṛvirugṇad daṃtīṃdrānmadalekhā

लग्नाभून्पुरशत्रौ कस्तूरीरसचर्चा ॥
lagnābhūnpuraśatrau kastūrīrasacarcā

3. मधुमती madhumatī  

Definition:

ननगि मधुमती

na      na    ga
nanagi madhumatī
Scheme Ganas:

न na, न na ga (5.2)

Example:

रविदुहितृतटे वनकुसुमततिः । 
raviduhitṛtaṭe vanakusumatatiḥ

व्यधित मधुमती मधुमथनमुदम् ॥
vyadhita madhumatī madhumathanamudam

Section A: Metres with 8 Syllables in a Quarter

(अनुष्टुभ् anuṣṭubh)

1. अनुष्टुभ् anuṣṭubh

(also called श्लोक śloka) 

[Definition:]

There are several varieties of this metre, but that which is most in use has eight syllables in each quarter, but of variable quantity. Thus the fifth syllable of each quarter should be short, the sixth long, and the seventh alternately long and short.

श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पंचमम् ।
śloke ṣaṣṭaṃ guru jñeyaṃ sarvatra laghu pañca

द्विचतुः पादयोर्हस्वं सप्तमं दीर्घमन्ययोः ॥
dvacatuḥ pādayorhasvaṃ saptamaṃ dīrghamanyayoḥ 

Example:

वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । 
vāgarthāviva saṃpṛktau vāgarthapratipattaye

जगतः पितरौ वंदे पार्वतीपरमेश्वरौ ॥ R. [Raguvamṣa (Bombay)] 1.1
jagataḥ pitarau vaṃde pārvatīparameśvarau

2. गजगति gajagati  

Definition:

नभलगा गजगतिः । 

na     bha    la ga
nabhalagā majagatiḥ
Scheme Ganas:

 न na, भ bha, ल laग ga (4.4)

Example:

रविसुतापरिसरे विहरतो दृशि हरेः । 
ravisutāparisare viharato dyaśi hareḥ

व्रजवधूगजगतिर्मुदमलं व्यतनुत ॥
vrajavadhūgajagatirmudamalaṃ vyatanuta

3. प्रमाणिका pramāṇikā  

Definition:

प्रमाणिका जरौ लगौ ।

ja     ra       la ga
pramāṇikā jarai lagau
Scheme Ganas:

ज ja, र ra, ल  la ga (4.4) 

Example:

पुनातु भक्तिरच्युता सदाच्युतांघ्रिपद्मयोः । 
tunātu bhaktiracyutā sadācyutāṃghripadmayoḥ

श्रुतिस्मृतिप्रमाणिका भवांबुराशितारिका॥
śrutismṛtipramāṇakā bhavāṃburāsitārikā

4. माणवक māṇavaka  

Definition:

भात्तलगा माणवकम् ।

bha     ta     la ga
bhattalagā māṇavakam
Scheme Ganas:

भ bha, त ta, ल  la ga (4.4)

Example:

चंचलचूडं चपलैर्वत्सकुलैः केलिपरम् केलिपरम् । 
caṃcalacūḍaṃ capalairvatsakulauḥ kelimaram

ध्याय सखे स्मेरमुखं नंदसुतं माणवकम्॥
dhyāya sakhe smeramukhaṃ naṃdasutaṃ māṇavakam

 

5. विद्युन्माला vidyunmālā

Definition:

मो मो गो गो विद्युन्माला ।

ma       ma       ga ga
mo mo go go vidyunmālā
Scheme Ganas:

म ma, म ma, ग ga ga (4.4) 

Example:

वासोवल्ली विद्युन्माला बर्हश्रेणी शाक्रश्चापः ।
vāsovallī vidyunmālā barhaśreṇī śākraścāpaḥ

यस्मिन्नास्तां तापोच्छित्त्यै गोमध्यस्थः कृष्णांभोदः॥
yasmitrāstāṃ tāpocchittyau gemadhyasthaḥ kṛśṇāṃbhedaḥ

6. समानिका samānikā  

Definition:

ग्लौ रजौ समानिका तु ।

ra         ja    ga la
glau rajau samānikā tu
Scheme Ganas:

र ra, ज ja, ग ga la (4.4) 

Example:

यस्य कृष्णपादपद्ममस्ति हृत्तडागसद्म ।
yasya kṛṣṇapādapadmamasti hṛttaḍānasadma

धीः समानिका परेण नोचितात्र मत्सरेण॥
dhiḥ samānikā pareṇa nocitātra matsareṇa

Section A: Metres with 9 Syllables in a Quarter

(वृहती vṛhatī)

1. भुजगशिशुभृता bhujagiśiśubhṛtā 

Definition:

भुजगशिशुभृता नौ मः ।

na     na      ma
bhujagaśiśubhṛtā nau maḥ
Scheme Ganas:

 न naन na,  ma (7.2)

Example:

ह्रदतटनिकटक्षौणी भुजगशिशुभृता याऽसीत् । 
hradataṭanikaṭakśauṇī bhujagaśaśubhṛtā yā ‘sīt

मुररिपुदलिते नागे व्रजजनसुखदा सा ऽभूत् ॥ R.1.1 [Raghuvamśa (Bombay)]
muraripudalite nāge vrajajanasukhadā sā ‘bhūt

2. भुजंगसंगता bhujaṃgasaṃgatā 

Definition:

सजरैर्भुजंगसंगता । 

sa      ja      ra
sajarairbhujaṃgasaṃgatā
Scheme Ganas:

 स sa ja,  ra (3.6)

Example:

तरला तरंगिरिंगितैर्यमुना भुजंगसंगता । 
taralā taraṃgiriṃgitairpamunā bhujaṃgasaṃgatā

कथमेति वत्सचारकश्चपलः सदैव तां हरिः ॥
kathameti vatsavārakaścapalaḥ sadaiva tāṃ hariḥ

3. मणिमध्य maṇimadhya

Definition:

स्यान्मणिमध्यं चेद्भमसाः ।

bha     ma         sa
syānmaṇimadhyaṃ cedbhamasāḥ
Scheme Ganas:

भ bha ma sa (5.4) 

Example:

कालियभोगाभोगगतस्तन्मणिमध्यस्फीतरुचा ।  
kāliyabhogābhogagatastanmaṇimadhyasphītaruvā

चित्रपदाभो नंदसुतश्चारु ननर्त स्मेरमुखः॥
vitrapadābho naṃdasutaścāru nanarta sveramukhaḥ

Section A: Metres with 10 Syllables in a Quarter

(पंक्ति paṃkti)

1. त्वरितगति tvaritagati

Definition:

त्वरितगतिश्च नजनगैः।

na     ja      na    ga
tvaritagatiśca najanagaiḥ
Scheme Ganas:

 na ja na  ga   (5.5)

Example:

त्वरितगतिर्व्रजयुवतिस्तरणिसुता विपिनगता ।
tvaritagatirvrajayuvatistaraṇisutā vipinagatā 

मुररिपुणा रतिगुरुणा परिरमिता प्रमदमिता ॥
muraripunā ratiguruṇā pariramitā pramadamitā

2. मत्ता mattā

Definition:

ज्ञेया मत्ता मभसगसृष्टा।

ma        bha    sa     ga
jñeyā mattā mabhasagasṛṣṭā

 ma bha sa,  ga   (4.6)

Example:

पीत्वा मत्ता मधु मधुपाली ।
pītvā mattā madhu madhupālī

कालिंदीये तटवनकुंजे ॥
kaliṃdīye taṭavanakuṃje

उद्दीव्यंतीर्व्रजजनरामाः 
uddīvyaṃtīrvrajajanarāmāḥ

कामासक्ता मधुजिति चक्रे ॥
kāmāsaktā madhujiti cakre

3. रुक्मवती rukmavatī

(Also called चंपकमाला caṃpakamālā)

Definition:

रुक्मवती सा यत्र भमस्गाः।

bha    ma       sa        ga
rukmavatī sā yatra bhamasgāḥ 

 bha ma sa,  ga   (5.5)

Example:

कायमनोवाक्यैः परिशुद्धै- 
kāyamanovākyaiḥ pariśuddhai-

र्यस्य सदा कंसद्विषि भक्तिः ॥
ryasya sadā kaṃsadviṣi bhaktiḥ

राज्यपदे हर्म्यालिरुदारा 
rājyapade harmyālirudārā

रुक्मवती विघ्नः खलु तस्य ॥
rukmavati vighraḥ khalu pasya 

Section A: Metres with 11 Syllables in a Quarter

(त्रिष्टुभ् triṣṭubh)

1. इंद्रवज्रा iṃdravajrā

Definition:

स्यादिंद्रवज्रा यदि तौ जगौ गः ।

ta       ta      ja        ga ga
syādiṃdravajrā yadi tau jagau gaḥ
Scheme Ganas:

 ta ta,  ja ga,  ga   (5.6)

Example:

गोष्ठे गिरिं सव्यकरेण धृत्वा

goṣṭhe giriṃ savyakareṇa dhṛtvā

रुष्टेंद्रवज्राहतिमुक्तवृष्टौ |
ruṣṭeṃdravajrāhatimuktavṛṣṭau

यो गोकुलं गोपकुलं च सुस्थं 
yo gokulaṃ gopakulaṃ ca susthaṃ

चक्रे स नो रक्षतु चक्रपाणिः ॥
cakre sa no rakṣatu cakrapāṇiḥ

2. उपेंद्रवज्रा upeṃdravajrā / upendravajrā

Definition:

उपेंद्रवज्रा प्रथमे लघौ सा ।

ja     ta        ja       ga ga
upeṃdravajrā prathame laghau sā
Scheme Ganas:

 ja ta, ज ja ga, ग ga (5.6)

Example:

उपेद्रवज्रादिमणिच्छटाभि-
upedravajrādimaṇicchaṭāmi-

र्विभषणानां छुरितं वपुस्ते ।
rvibhaṣaṇānāṃ churitaṃ vapuste

स्मरामि गोपीभिरुपास्यमानं
smarāmi gopībhirupāsyamānaṃ

सुरंद्रुमूले मणिमंडपस्थम् ॥
suraṃdrumūle maṇimaṃḍapastham 

3. उपजाति upajāti

Definition:

अनंतरोदीरितलक्ष्मभाजौ

ja    ta     ja      ga ga
anaṃtarodīritalakṣmabhājau

पादौ यदीयावुपजातयस्ताः ।

ta       ta   ja     ga ga
pādau padīpāvupajātayastāḥ

इत्थं किलान्यास्वपि मिश्रितासु

ta        ta     ja      ga la
itthaṃ kilānyāsvapi miśritāsu

वदंति जातिष्विदमेव नाम ॥

ja      ta      ja    ga la
vadaṃti jātiṣvidameva nāma
Scheme Ganas:

When इंद्रवज्रा iṃdravajrā and उपेंद्रवज्रा upeṃdravajrā are mixed in one stanza, the metre is called उपजाति upajāti. It is said to have 14 varieties.

Example:

अस्त्युत्तरस्यां दिशि देवतात्मा
astyuttarasyāṃ diśi devatātmā

हिमालयो नाम नगाधिराजः।
himālayo nāma nagādhirājaḥ

पूर्वापरौ तोयनिधी वगाह्य 
pūrvāparau toyanidhī vagāhya

स्थितः पृथिव्या इव मानदंडः ॥ Ku. 1. 1. [kumārasambhava]
sthitaḥ pṛthivyā iva mānadamḍaḥ

See R. [raghuvamśa] 2, 5, 6, 7; 13, 14, 16, 18, [kumārasambhava] 3; Ki. [kitārārjuniya]17. &c.
When other metres also are mixed in one stanza, the metre is still called उपजाति upajāti; e. g. in the following verse from Mâgha there is a combination of वंशस्थ vaṃśastha and इंद्रवंशा iṃdravaśā

इत्थं रथाश्वेभनिषादिनां प्रगे
itthaṃ rathāśvebhaniśādināṃ prage

गजो नृपाणामथ तोरणाद्बहिः ।
gajo nṛpāṇāmatha toraṇādvahiḥ 

प्रस्थानकालक्षमवेशकल्पना-
prasthānakalakṣamaveśākalpanā-

कृतक्षणक्षेपमुदैक्षताच्युतम् ॥
kṛtakṣaṇakṣepamudaikṣatācyutam

4. दोधक dodhaka

Definition:

दोधकमिच्छति भत्रितयाद्गौ ।


bha    bha      bha      ga ga
dodhakamicchati bhatritayādrau
Scheme Ganas:

 bha bha bha,  ga ga (6. 5)

Example:

या न ययौ प्रियमन्यवधूभ्यः
yā na yayau priyamanyavadhūbhyaḥ

सारतरागमना यतमानम् ।
sāratarāgamanā yatamānam

तेन सहेह बिभर्ति रहः स्त्री
tena saheha vibharti rahaḥ strī

सार तरागमनायतमानम् ॥ Si. [Śiśupālavadha] 4. 45.
sāra tarāgamanāyatamānam

5. भ्रमरविलसितं bhramaravilasitaṃ

(भ्रमरविलसिता bhramaravilasitā)

Definition:

म्भौ न्लौ गः स्याद् भ्रमरविलसितम् ।

ma            bha        na    la ga
mbau nlau gaḥ syād bhramaravilasitam
Scheme Ganas:

 ma bha na la ga (4, 7)

Example:

प्रीत्यै यूनां व्यवहिततपनाः
prītyai punāṃ vyavahitatapanāḥ

प्रौढध्वांतं दिनमिह जलदाः ।
prauḍhadhvātaṃ dinamiha jaladāḥ

दोषामन्यं विदधति सुरत
doṣāmanpaṃ diḍhadhati surata

क्रीडायासश्रमशमपटवः ॥ Si. [Śiśupālavadha] 4. 62.
krīḍāyāsaśramaśamapaṭavaḥ

6. रथोद्धता rathoddhatā

Definition:

रात्परैर्नरलगै रथोद्धता ।

ra       na    ra        la ga
rātparaurnaralagai rathoddhatā
Scheme Ganas:

 ra na ra la ga (3. 8. or 4

Example:

कौशिकेन स किल क्षितीश्वरो
kauśikena sa kila kṣitāśvaro

राममध्वरविघातशांतये ।
rāmamadhvaravidhātaśāṃtaye

काकपक्षधरमेत्य याचित-
kākapakṣadharametya yācita-  [sic: yācitas- -tejasāṃ]

स्तेजसां हि न वयः समीक्ष्यते ॥ R. [Raghuvaṃśa] 11. 1.
stejasāṃ hi na vayaḥ samīkṣyate

See Ku. [Kumarasambhava] 8 also.

7. वातोर्मी vātormī

Definition:

वातोर्मीयं गदिता म्भौ तगौ गः ।

ma     bha     ta           ga ga
vātormīyaṃ gaditā mbhau tagai gaḥ
Scheme Ganas:

 ma bha ta ga ga (4. 7)

Example:

ध्याता मूर्तिः क्षणमप्यच्युतस्य
dhyātā mūrtiḥ kṣaṇamapyacyutasya

श्रेणी नाम्नां गदिता हेलयापि ।
śreṇī gāmnāṃ gaditāhelayāpi

संसारेऽस्मिन् दुरितं हंति पुंसां
saṃsāre ‘smin duritaṃ haṃtipuṃsāṃ

वातोर्मी पोतमिवांभोधिमध्ये ॥
vātormī potamivāṃbhodhimadhye

8. शालिनी śālinī

Definition:

मात्तौ गौ चेच्छालिनी वेदलोकैः ।

ma         ta      ta      ga ga
mattau gau cecchālinī vedalokaiḥ
Scheme Ganas:

 ma ta ta ga ga (4. 7)

Example:

अंघो हंति ज्ञानवृद्धिं विधत्ते
aṃgho haṃti jñānavṛddhiṃ vidhatte

धर्मं दत्ते काममर्थं च सूते ।
dharmaṃ datte kāmamarthaṃ ca sūte

मुक्तिं दत्ते सर्वदोपास्यमाना
muktiṃ datte sarvadopāsyamānā

पुंसां श्रद्धाशालिनी विष्णुभक्तिः ॥
puṃsāṃ śraddhāśālinī viṣṇubhaktiḥ

9. स्वागता svāgatā

Definition:

स्वागता रनभगैर्गुरुणा च

ra      na     bha     ga (ga)
svāgatā ranabhagairguruṇā ca
Scheme Ganas:

 ra na bha ga ga। (3. 8)

Example:

यावदागमयतेऽथ नरेंद्रान्
pāvadāgamayate ‘tha nareṃdrān

स स्वयंवरमहाय महींद्रः ।
sa svayaṃvaramahāya mahīṃdraḥ

तावदेव ऋषिरिंद्रदिदृक्षु
tāvadeva ṛṣiriṃdradidṛkṣu(r)

र्नारदस्त्रिदशधाम जगाम ॥ N. [Naiṣadacarita] 5. 1.
rnāradastridaśadhāma jagāma
See Ki. [Kirātārjunīya] 9, Si. [Śiśupālavadha] 10

Section A: Metres with 12 Syllables in a Quarter

(जगती jagatī)

1. इंद्रवंशा iṃdravaṃśā 

Definition:

तच्चेंद्रवंशा प्रथमाक्षरे गुरौ। 

ta        ja
tacceṃdravaṃśā prathamākṣare gurau
Scheme Ganas:

(इंद्रवंशा iṃdravaṃśā is the same as वंशस्थविल vaṃśasthavila or वंशस्थ vaṃśastha (see 13 below) except that its first syllable is long)

 त taत ta, ज ja, र ra 

[The source texts show “” ja as the second gana, but it should be “” ta as corrected above, which also conforms to the correlation drawn by Apte to #13 of this section]

Example:

दैत्येंद्रवंशाग्निरुदीर्णदीधितिः
dautyeṃdravaṃśāgniruderṇadīdhitiḥ

पीतांबरोऽसौ जगतां तमोपहः ।
pītāṃbaro ‘sau jagatāṃ tamopahaḥ

यस्मिन्ममज्जुः शलभा इव स्वयं
yasminmamajjuḥ śalabhā iva svayaṃ 

ते कंसचाणूरमुखा मखद्विषः॥
te kaṃsacāṇūramukhā makhadviṣaḥ 

2. चंद्रवर्त्म caṃdravartma  

Definition:

चंद्रवर्त्म निगदंति रनभसैः। 

ra        na     bha     sa
caṃdravartma nigadaṃti ranabhasaiḥ
Scheme Ganas:

 र ra,  na, भ bha, स sa  (4.8)

Example:

चंद्रवर्त्म विहितं घनतिमिरैः
caṃdravartma vihitaṃ ghanatimiraiḥ

राजवर्त्म रहितं जनगमनैः ।
rājavartma rahitaṃ janagamanaiḥ

इष्टवर्त्म तदलंकुरु सरसे
iṣṭavartma tadalaṃkuru sarase

कुंजवर्त्मनि हरिस्तव कुतुकी ॥
kuṃjavartmani haristava kutukī 

3. जलधरमाला jaladharamālā

Definition:

अब्ध्यंगैः स्याज्जलधरमालाम्भौ स्मौ ।

ma          bha     sa     ma
abdhyaṃgaiḥ syajjaladharamālāmbhau smau
Scheme Ganas:

 ma bha sa ma (4. 8)

Example:

या भक्तानां कलिदुरितोत्तप्तानां
yā bhaktānāṃ kaliduritottaptānāṃ

तापच्छेदे जलधरमाला नव्या ।
tāpacchede jaladharamālā navyā

भव्याकारा दिनकरपुत्रीकूले
bhavyākārā dinakaraputrīkūle

केलीलोला हरितनुरव्यात्सा वः ॥
kelīlelā haritanuravyātmā vaḥ 

See Ki. [kitārārjuniya] 5. 23

4. जलोद्धतगति jaloddhatagati

Definition:

रसैर्जसजसा जलोद्धतगतिः ।

ja      sa     ja      sa
ramairjasajasā jaloddhatagatiḥ
Scheme Ganas:

 ja sa ja sa (6. 6)

Example:

समीरशिशिरः शिरस्सु वसतां
samīraśiśiraḥ śirassu vasatāḥ

सतां जवनिका निकामसुखिनाम् ।
satāṃ javanikā nikāmasukhinām

बिभर्ति जनयन्नयं मुदमपा
bibharti janayannayaṃ mudamapā

मपायधवला बलाहकततीः ॥ Si. 4. 54.
mapāyadhavalā balāhakatatīḥ

5. तामरस tāmarasa

Definition:

इह वद तामरसं नजजा यः ।

na    ja     ja      ya
iha vada tāmarasaṃ najajā yaḥ
Scheme Ganas:

 na ja ja ya (5. 7)

Example:

स्फुटसुषमामकरंदमनोज्ञं
spphuṭasuṣamāmakaraṃdamanojñaṃ

व्रजललनानयनालिनिपीतम् ।
vrajalalanānayanālinipītam

तव मुखतामरसं मुरशत्रो
tava mukhatāmarasaṃ muraṣatro

हृदयतडागविकाशि ममास्तु ॥
hṛdayataṅāgavikāśimamāstu 

6. तोटक toṭaka

Definition:

वद तोटकमब्धिसकारयुतम् ।

sa     sa     sa     sa
vada toṭakamabdhisakārayutam
Scheme Ganas:

 sa sa sa sa, (4. 4. 3.)

Example:

स तथेति विनेतुरुदारमतेः
sa tatheti vineturudāramateḥ

प्रतिगृह्य वचो विससर्ज मुनिम् ।
pratigṛhya vaco visasarja munim

तदलब्धपदं हृदि शोकघने
tadalabdhapadaṃ hṛdi śokaghane

प्रतियातमिवांतिकमस्य गुरोः ॥ R. [Raguvamṣa (Bombay)] 8. 91.
pratiyātamivāṃtikamasya guroḥ

See Si. [Śiśupālavadha] 6. 71.

7. द्रुतविलंबित drutavilaṃbita

Definition:

द्रुतविलंबितमाह नभौ भरौ ।

na     bha    bha    ra
drutavilaṃbitamāha nabhau bharau
Scheme Ganas:

 na bha bha ra (4. 8, or 4. 4. 4)

Example:

मुनिसुताप्रणयस्मृतिरोधिना
munisutāpraṇayasmṛtirodhinā

मम च मुक्तमिदं तमसा मनः ।
mama ca muktamidaṃ tamasā manaḥ

मनसिजेन सखे प्रहरिष्यता
manasijena sakhe prahariṣyatā

धनुषि चूतशरश्च निवेशितः ॥ S. [Śakuntalā (Bombay)] 6;
dhanuṣi cūtaśaraśca niveśitaḥ

see R. [Raguvamṣa (Bombay)] 9, Si. [Śiśupālavadha] 6 also.

8. प्रभा prabhā

(also called मंदाकिनी maṃdākinī)

Definition:

स्वरशरविरतिर्ननौ रौ प्रभा ।

na     na    ra       ra
svaraśaraviratirnanau rau prabha
Scheme Ganas:

 na na ra ra (7. 5)

Example:

अतिसुरमिरभाजि पुष्पश्रिया
atisuramirabhāji puṣpaśriyā

मतनुत रतयेव संतानकः ।
matanuta ratayeva saṃtānakaḥ

तरुणपरभृतः स्वनं रागिणा
taruṇaparabhṛtaḥ svanaṃ rāgiṇā

मतनुत रतये वसंतानकः ॥ Si. [Śiśupālavadha] 6. 67;
matanuta rataye vasaṃtānakaḥ

also Ki. [Kirātārjunīya] 5. 21.

9. प्रमिताक्षरा pramitākṣarā

Definition:

प्रमिताक्षरा सजससैः कथिता ।

sa      ja     sa       sa
pramitākṣarā sajasasaiḥ kathitā
 
Scheme Ganas:

 sa ja sa sa, (5. 7)

Example:

विहगाः कदंबसुरभाविह गाः vihagāḥ kadaṃbasurabhāviha gāḥ कलयंत्यनुक्षणमनेकलयम् । kalayaṃtyanukṣaṇamanekalayam भ्रमयन्नपैति मुहुरभ्रमयं bhramayannapaiti muhurabhramayaṃ पवनश्च धूतनवनीपवनः ॥ Si. [Śiśupālavadha] 4. 36, pavanaśca dhūtanavanīpavanaḥ Ki. [Kirātārjunīya] 6, Si. [Śiśupālavadha] 9 also.

10. भुजंगप्रयात bhujaṃgaprayāta

Definition:

भुजंगप्रयातं चतुर्भिर्यकारैः ।

ya       ya      ya       ya
bhujaṃgaprayātaṃ caturbhiryakāraiḥ
Scheme Ganas:

 ya ya ya ya (6. 6)

Example:

धनैर्निष्कुलीनाः कुलीना भवंति
dhanairniṣkulīnāḥ kulīnā bhavaṃti

धनैरापदं मानवा निस्तरंति ।
dhanairāpadaṃ mānavā nistaraṃti

धनेभ्यः परो बांधवो नास्ति लोके
dhanebhyaḥ paro bāṃdhavo nāsti loke

धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥
dhanānyarjayadhvaṃ dhanānyarjayadhvam 

11. मणिमाला maṇimālā

Definition:

त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रैः ।

ta          ya     ta       ya
tyau tyau maṇimālā chinnā guhavaktraiḥ
Scheme Ganas:

 ta ya ta ya (6. 6).

Example:

प्रह्वामरमौलौ रत्नोपलकॢप्ते prahvāmaramaulau ratnopalakḷpte जातप्रतिबिंबा शोणा मणिमाला । kātapratibiṃvā śoṇā maṇimālā गोविन्दपदाब्जे राजी नखराणा- govindapadābje rājī nakharāṇā– मास्तां मम चित्ते ध्वांतं शमयंती ॥ māstāṃ mama citte dhvāṃtaṃ śamayaṃtī

12. मालती mālatī

(Also called यमुना yamunā)

Definition:

भवति न जावथ मालती जरौ।

na      ja     ja      ra
bhavati na jāvatha mālatī jarau
Scheme Ganas:

 na ja ja ra (5. 7)

Example:

इह कलयाच्युतकेलिकानने
iha kalayācyutakelikānane

मधुरससौरभसारलोलुपः ।
madhurasasaurabhasāralolupaḥ

कुसुमकृतस्मितचारुविभ्रमा
kusumakṛtasmitacāruvibhramā

मलिरपि चुंबति मालतीं मुहुः ॥
malirapi cuṃbati mālatīṃ muhuḥ

13. वंशस्थविल vaṃśāsthavila

(Also called वंशस्थ vaṃśāstha and वंशस्तनित vaṃśastanita)

Definition:

वदंति वंशस्थविलं जतौ जरौ ।

ja      ta       ja      ra
vadaṃti vaṃśāsthavilaṃ jatau jarau
Scheme Ganas:

 ja ta ja ra (5. 7)

Example:

तथा समक्षं दहता गनोभवं
tathā samakṣaṃ dahatā ganobhavaṃ

पिनाकिना भग्नमनोरथा सती ।
pinākinā bhagnamanorathā satī

निनिंद रूपं हृदयेन पार्वती
niniṃda rūpaṃ hṛdayena pārvatī

प्रियेषु सौभाग्यफला हि चारुता ॥ Ku. [kumārasambhava] 5. 1
priyeṣu saubhāgpaphalā hi cārutā

See R. [raghuvamśa] 3 also.

14. वैश्वदेवी veśvadevī

Definition:

बाणाश्वैश्छिन्ना वैश्वदेवी ममौ यौ 

ma       ma         ya     ya
bāṇāśvaiśchannā vaiśvadevī mamau yau

Scheme Ganas:

 ma ma ya ya, (5. 7)

Example:

अर्चामन्येषां त्वं विहायामराणा
arcāmanyeṣāṃ tvaṃ vihāyāmarāṇā

मद्वैतेनैकं विष्णुमभ्यर्च्य भक्त्या ।
madvaitenaikaṃ viṣṇumabhyarcya bhaktyā

तत्राशेषात्मन्यर्चिते भाविनी ते
tatrāśoṣātmanyarcite Bhāvinī te

भ्रातः संपन्नाराधना वैश्वदेवी ॥
bhrātaḥ saṃpannārādhanā vaiśvadevī 

15. स्रग्विणी sragviṇī

Definition:

कीर्तितैषा चतूरेफिका स्रग्विणी ।
kīrtitaiṣā  catūrephikā bhragviṇī

Scheme Ganas:

 ra ra ra ra (6. 6)

Example:

इंद्रनीलोपलीनेव या निर्मिता
iṃdranīlopalīneva yā nirmitā

शातकुंभद्रवालंकृता शोभते ।
śātakuṃbhadravālaṃkṛtā śobhbhate

नव्यमेघच्छविः पीतवासा हरे
navyameghacchatiḥ pītavāsā hare-

मूर्तिरास्तां जयायोरसि स्रग्विणी ॥
murtirāstāṃ jayāyerasi sragviṇī
See Si. [Śiśupālavadha] 4. 42.

Section A: Metres with 13 Syllables in a Quarter

Metres with 13 Syllables in a Quarter

(अतिजगती atijagatī)

1. कलहंस kalahaṃsa

(also called सिंहनाद siṃhanāda and कुटजा kuṭajā)

Definition:

सजसाः सगौ च कथितः कलहंसः ।

sa      ja       sa       sa      ga
sajasāḥ sagau ca kathitaḥ kalahaṃsaḥ
Scheme Gaṇas:

 sa ja sa sa ga (7. 6)

Example:

यमुनाविहाग्कुतुके कलहंसो
yamunāvihāgkutuke kalahaṃso

व्रजकामिनीकमलिनीकृतकेलिः ।
vrajakāminīkamalinīkṛtakeliḥ

जनचित्तहारिकलकंठनिनादः
janacittahārikalakaṃṭhaninādaḥ

प्रमदं तनोतु तव नंदतनूजः ॥
pramadaṃ tanotu tava naṃdatanūjaḥ

See Si. [Sisupalavadha] 6. 73.

2. क्षमा kṣamā

(also called चंद्रिका caṃdrikā and उत्पलिनी utpalinī).

Definition:

तुरगरसयतिर्नौ ततौ गः क्षमा ।

na     na     ta       ta         ga
turaga rasaya tirnau tatau gaḥ kṣamā
Scheme Gaṇas:

 na na ta ta ga (6. 7)

Examples:

इह दुरधिगमैः किंचिदेवागमैः
iha duradhigamaiḥ kiṃcidevāgamaiḥ
सततमसुतरं वर्णयंत्यंतरम् ।
satatamasutaraṃ varṇayaṃtyaṃtaram
अमुमतिविपिनं वेद दिग्व्यापिनं
amumativipinaṃ veda digvyāpinaṃ
पुरुषमिव परं पद्मयोनिः परम् ॥ Ki. [Kiratarjuniyam] 5. 18.
puruṣamiva paraṃ padmayoniḥ param

3. प्रहर्षिणी praharṣiṇī

Definition:
त्र्याशाभिर्मनजरगाः प्रहर्षिणीयम् ।
ma        na    ja       ra      ga
tryāśābhirmanajaragāḥ praharṣiṇīyam
Scheme Ganas:
 ma na ja ra ga (3. 10)
Example:
ते रेखाध्वजकुलिशातपत्रचिह्नं
te rekhādhvajakuliśātapatracihnaṃ
सम्राजश्चरणयुगं प्रसादलभ्यम् ।
samrājaścaraṇayugaṃ prasādalabhyam
प्रस्थानप्रणतिभिरंगुलीषु चक्रु
prasthānapraṇatibhiraṃgulīṣu cakru
र्मौलिस्रक्च्युतमकरंदरेणुगौरम् ॥ R. [Raguvamṣa (Bombay)] 4. 88.
rmaulisnakcyutamakaraṃdareṇugauram
See Ki. [kitārārjuniya] 7, Si. [Śiśupālavadha] 8.

4. मंजुभाषिणी maṃjubhāṣiṇī

(Also called सुनंदिनी sunaṃdinī and प्रबोधिता prabodhitā)

Definition:

सजसा जगौ च यदि मंजुभाषिणी ।

sa     ja       sa      ja     ga
sajasā jagau ca yadi maṃjubhāṣiṇī
Scheme Ganas:

 sa ja sa ja ga, (6. 7)

Example:

यमुनामतीतमथ शुश्रुवानमुं
yamunāmatītamatha śuśruvānamuṃ

तपसस्तनूज इति नाधुनोच्यते ।
tapasastanūja iti nādhunocyate

स यदाऽचलन्निजपुरादहर्निशं
sa yadā ‘calannijapurādaharniśaṃ

नृपतेस्तदादि समचारि वार्तया ॥ Si. [Śiśupālavadha] 13. 1.
nṛpatestadādi samacāri vārtayā

5. मत्तमयूरी mattamayūrī

Definition:

वेदैरंध्रैर्म्तौ यसगा मत्तमयूरः ।

ma        ta         ya      sa     ga
dedairaṃdhrairmtau yasagā sattamayūraḥ
Scheme Ganas:

 ma ta ya sa ga (4. 9)

Example:

दृष्ट्वा दृश्यान्याचरणीयानि विधाय
dṛṣṭvā dṛśyānyācaraṇīyāni vidhāya

प्रेक्षाकारी याति यदं मुक्तमपायैः ।
prekṣākārī yāti yadaṃ suktamapāyaiḥ

सम्यग्दृष्टिस्तस्य परं पश्यति यस्त्वां
samyagdṛṣṭistasyaparaṃ paśyati yastvāṃ

यश्चोपास्ते साधु विधेयं स विधत्ते ॥
yaścopāste sādhu vidheyaṃ sa vidhatte

Ki. [Kirātārjunīya] 18. 28; Si. [Śiśupālavadha] 4. 44, 6. 76, also R. [Raghuvaṃśa] 9. 75.

6. रुचिरा rucirā

(Also called प्रभावती prabhāvatī)
Definition:

जभौ सजौ गिति रुचिरा चतुर्ग्रहैः ।

ja       bha      sa     ja      ga
jabhau sajau giti rucirā caturgrahaiḥ
Scheme Ganas:

 ja bha sa ja ga (4. 9)

Example:

कदा मुखं वरतनु कारणादृते
kadā mukhaṃ varatanu kāraṇādṛte

तवागतं क्षणमपि कोपपात्रताम् ।
tavāgataṃ kṣaṇamati kopapātratām

अपर्वणि ग्रहकलुषेंदुमंडला
aparvani grahakaluṣeṃdumaṃḍalā

विभावरी कथय कथं भविष्यति ॥
vibhāvarī kathaya kathaṃ bhaviṣyati

M. [Mālavikāgnimitra] 4. 13. See Bk. [Bhaṭṭikāvya] 1. 1, Si. [Śiśupālavadha] 17.

Section A: Metres with 14 Syllables in a Quarter

(शक्वरी śakvarī)

1. अपराजिता aparājitā

Definition:

ननरसलघुगैः स्वरैरपराजिता ।

na    na     ra         sa    la ga
nanarasalaghugaiḥ svarairaparājitā
Scheme Gaṇas:

 na,  na ra sa la ga (7. 7)

Examples:

यदनवधिभुजप्रतापकृतास्पदा
yadanavadhibhujapratāpakṛtāspadā

यदुनिचयचमूः पररैपराजिता ।
yadunicayacamūḥ pararaiparājitā

व्यजयत समरे समस्तरिपुव्रजं
vyjayata samastaripuvrajaṃ

स जयति जगतां गतिर्गरुढध्वजः ॥
sa jayati jagataṃ gatirgaruḍhadhvajaḥ

2. असंबाधा asaṃbādhā

Definition:

म्तौ न्सौ गावक्षग्रहविरतिरसंबाधा ।

ma          ta      na    sa     ga ga
mtau nsau gāvakṣagrahaviratirasaṃbādhā
Scheme Gaṇas:

 ma ta na sa ga ga (5. 9)

Examples:

वीर्याग्नौ येन ज्वलति रणवशात्क्षिप्ते
vīryāgnau yena jvalati raṇavaśātkṣipte

दैत्येंद्रे जाता धरणिरियमसंबाधा ।
dairtyaṃdre jātā dharaṇiriyamasaṃbādhā

धर्मस्थित्यर्थं प्रकटिततनुसंबंधः
dharmasthityarthaṃ prakaṭitatanusaṃbaṃdhaḥ

साधूनां बाधां प्रशमयतु स कंसारिः ॥
sādhūnāṃ bādhā praśamayatu sa kaṃsāriḥ

3. पथ्या pathyā

(also called मंजरी maṃjarī)

Definition:

सजसा यलौ च सह गेन पथ्या मता ।

sa     ja       sa     ya       la ga
sajasā yalau ca saha gena pathyā matā
Scheme Gaṇas:

 sa ja sa ya la ga (5. 9)

Examples:

स्थगयंत्यमूः शमितचातकार्तस्वराः
sthagayaṃtyamūḥ śamitacātakārtasvarāḥ

जलदास्तडित्तुलितकांतकार्तस्वराः ।
jaladāstaḍittulitakāṃtakārtasvarāḥ

जगतीरिह स्फुरितचारुचामीकराः
jagatīriha sphuritacārucāmīkarāḥ

सवितुः क्वचित्कपिशयंति चामी कराः ॥
savituḥ kvacitkapiśayaṃti cāmī karāḥ

Si. [Śiśupālavadha] 4. 24.

4. प्रमदा pramadā

(also called कुररीरुता kurarīrutā)

Definition:

नजमजला गुरुश्च भवति प्रमदा ।

na    ja     bha     ja      la ga
najamajalā guruśca bhavati pramadā
Scheme Gaṇas:

 na ja,   bha ja la ga (6. 8)
[there appears to be a typo in all print and electronic editions consulted, including the revised & enlarged edition. The third gana is given as  ma, but scansion of both the definition and the example yields  bha as the second gana. The above conforms to the specimens.]

Examples:
अनतिचिरोज्झितस्य जलदेवचिर-
anaticirojñitasya jaladevacira-

स्थितबहुबुद्बुदस्य पयसो ऽनुकृतिम् ।
sthitabahubudbudasya payaso ’nukṛtim

विरलविकीर्णवज्रशकला सकला- 
viralavikīrṇavajraśakalā sakalā

मिह विदधाति धौतकलधौतमही ॥
miha vidadhāti dhautakaladhautamahī

Si. [Śiśupālavadha] 4. 41

5. प्रहरणकलिका praharaṇakalikā

Definition:

ननभनलगिति प्रहरणकलिका ।

na     na    bha     na    la ga
nanabhanalagiti praharaṇakalikā
Scheme Gaṇas:

 na na bha na la ga (7. 7)

Examples:

व्यथयति कुसुमप्रहरणकलिका 
vyathayati kusumapraharaṇakalikā 

प्रमदवनभवा तव धनुषि तता ।
pramadavanabhavā tava dhanuṣi tatā

विरहविपदि मे शरणमिह ततो 
virahavipadi me śaranamiha tato

मधुमथनगुणस्मरणमविरतम् ॥
madhumathanaguṇasmaraṇamaviratam

6. मध्यक्षामा madhyakṣāmā

(also called हंसश्येनी haṃsaśyenī or कुटिल kuṭhila)

Definition:

मध्यक्षामा युगदशविरमा म्भौ न्यौ गौ ।

ma       bha    na    ya         ga   ga
madhyakṣāmā yugadaśaviramā mbhau nyau gau
Scheme Gaṇas:

 ma bha na ya ga ga (4. 10)

Example:

नीतोच्छ्रायं मुहुरशिशिररश्मेरुस्रै-
nītocchrāyaṃ muhuraśiśiraraśmerusrai-

रानीलाभैर्विरचितपरभागा रत्नैः ।
rānīlābhairviracitaparabhāgā ratnaiḥ

ज्योत्स्नाशंकामिह वितरति हंसश्येनी 
jyotsnāśaṃkāmiha vitarati haṃsaśyenī

मध्येप्यह्नः स्फटिकरजतभित्तिच्छाया ॥
madhyepyahnaḥ sphaṭhikarajatabhitticchāyā

Ki. [Kirātārjunīya] 5. 31

7. वसंततिलका vasaṃtatilakā/vasantatilaka

(also called वसंततिलक vasaṃtatilaka, or उद्धर्षिणी uddharṣiṇī or सिंहोन्नता siṃhonnatā)

Definition:

उक्ता वसंततिलका तभजा जगौ गः ।

ta     bha    ja     ja      ga  ga
uktā vasaṃtatilakā tabhajā jagau gaḥ
Scheme Gaṇas:

 ta bha ja ja ga ga (8. 6)

[This is also the meter of the prajñāpāramitāratnaguṇasaṃcayagāthā.
See Edgerton’s article, “The prajñā-pāramitā-ratna-guṇa-saṃcaya-gāthā” for a discussion of this meter in a Buddhist Hybrid Sanskrit (BHS) context, wherein substitution of two lagu for the initial guna, as well as other apparent irregularities (irregularities if viewed as Sanskrit meter but not irregularities if viewed as BHS meter) are discussed.

With the above mentioned substitution, the line becomes a 15 syllable line: sa ja sa sa ya ]

Example:

यात्येकतोऽस्तशिखरं पतिरोषधीना- 
yātyekato’staśikharaṃ patiroṣadhīnā-

माविष्कृतारुणपुरःसर एकतो ऽर्कः ।
māviṣkṛtāruṇapuraḥsara ekato ’rkaḥ

तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां 
tejodvayasya yugapad vyasanodayādhyāṃ

लोको नियम्यत इवात्मदशांतरेषु ॥
loko niyamyata ivātmadaśāṃtareṣu

S. [Śakuntalā] 4. 1.

8. वासंती vāsaṃtī

Definition:

मात्तो नो मो गौ यदि गदिता वासंतीयम् ।

mātto no mo gau yadi gaditā vāsaṃtīyam

Scheme Gaṇas:

म ma, त ta, न na, म ma, ग ga, ग ga (4. 6. 4)

Examples:

भ्राम्यद्भृंगीनिर्भरमधुरालापोद्गीतैः 
bhrāmyadbhṛṃgīnirbharamadhurālāpodnītaiḥ

श्रीखंडाद्रेरद्भुतपवर्मेदांदोला ।
śrīkhaṃḍādreraradbhutapavanairmedāṃdolā

लीलालोला पल्लवविलसद्धस्तोल्लासैः 
līlālolā pallavavilasaddhastollāsaiḥ 

कंसारातौ नृत्यति सदृशी वासंतीयम् ॥
kaṃsārātau nṛtyati sadṛśī vāsaṃtīyam

Section A: Metres with 15 Syllables in a Quarter

(अतिशक्वरी atiśakvarī)

1. तूणक tūṇaka

Definition:

तूणकं समानिका पदद्वयं विनांतिमम् ।

ra      ja    ra      ja      ra
tūṇakaṃ samānikā padadvayaṃ vināṃtisam
Scheme Ganas:

 र ra, ज ja, र ra, ज ja, र ra (4. 4. 4. 3, or 7. 8)

Example:

सा सुवर्णकेतकं विकाशि भृंगपूरितं
sā suvarṇaketakaṃ vikāśi bhṛṃgapūritaṃ

पंचबाणबाणजालपूर्णहेतितूणकम् ।
paṃcavāṇavāṇajālapūrṇahetitūṇakam

राधिका वितर्क्य माधवाद्य मासि माधवे
rādhikā vitarkya  mādhavādya  māsi mādhave

मोहमेति निर्भरं त्वया विना कलानिधे ॥
mohameti nirbharaṃ tvayā vinā kalānidhe

2. मालिनी mālinī

Definition:

ननमयययुतेयं मालिनी भोगिलोकैः ।

na    na    ma       ya     ya
nanamayayayuteyaṃ mālinī bhogilokaiḥ
Scheme Ganas:

 na na ma ya ya (8. 7)

Example:

शशिनमुपगतेयं कौमुदी मेघमुक्तं
śaśinamupagateyaṃ kaumudī medhamuktaṃ

जलनिधिमनुरूपं जह्नुकन्यावतीर्णा ।
jalanidhimanurūpaṃ jahnukanyāvatīrṇā

इति समगुणयोगप्रीतयस्तत्र पौराः
iti samaguṇayogaprītayastatra paurāḥ

श्रवणकटु नृपाणामेकवाक्यं विवव्रुः ॥
śrivaṇakaṭu nṛpāṇāmekavākyaṃ vivavruḥ

R. [Raguvamṣa (Bombay)] 6. 85.

3. लीलाखेल līlākhela

Definition:

एकन्यूनौ विद्युन्मालापादौ चेल्लीलाखेलः ।

ma    ma        ma     ma      ma
ekanyūnau vidyunmālāpādau cellīlākhelaḥ
Scheme Ganas:

 ma ma ma ma ma ।

Example:

मा कांते पक्षस्यांते पर्याकाशे देशे स्वाप्सीः
mā kāṃte pakṣasyāṃte paryākāśe deśe svāpsī

कांतं वक्त्रं वृत्तं पूर्णं चंद्रं मत्वा रात्रौ चेत् ।
kāṃtaṃ vaktraṃ vṛttaṃ pūrṇaṃ caṃdraṃ matva rātrau cet

क्षुत्क्षामः प्राटंश्चेतश्चेतो राहुः क्रूरः प्राद्यात्
kṣutkṣāmaḥ prāṭaṃkṣetakṣeto rāhuḥ krūraḥ prādyāt

तस्माद् ध्वांते हर्म्यस्यांते शय्यैकांते कर्तव्या ॥
tasmād dhvāṃte harsyasyāṃte śayyaikāṃte kartavyā

Sar. K. [Sarasvatīkaṇṭhābharaṇa]

4. शशिकला śaśikalā

Definition:

गुरुनिधनमनुलघुरिह शशिकला ।

na     na    na     na     sa
gurunidhanamanuladhuriha śaśikalā
Scheme Ganas:

 na na na na sa
(all short syllables except the last)

Example:

मलयजतिलकसभुदितशशिकला
malayajatilakasabhuditaśaśikalā

व्रजयुवतिलसदलिकगमनता ।
vrajayuvatilasadalikagamanatā

सरसिजनयनहृदयसलिलनिधिं
sarasijanayanahṛdayasalilanidhiṃ

व्यतनुत विततरभसपरितरलम् ॥
vyatanuta vitatarabhasaparitaralam

Section A: Metres with 16 Syllables in a Quarter

(अष्टि aṣṭi)

1. चित्र citra

Definition:

वित्रसंज्ञमीरितं रजौ रजौ रगौ च वृत्तम् ।

ra       ja    ra        ja      ra        ga      
vitrasaṃjñamīritaṃ rajau rajau ragau ca vṛttam
Scheme Ganas:

 ra ja ra ja ra ga (8. 8. or 4. 4. 4. 4.)

Example:

विद्रुमारुणाधरौष्ठशोभिवेणुवाद्यहृष्ट-
vidrumāruṇādharauṣṭhaśobhiveṇuvādyahṛṣṭa

वल्लवीजनांगसंगजातमुग्घकंठकांग |
vallavījanāṃgasaṃgajātamugdhakaṃṭhakāṃga

त्वां सदैव वासुदेव पुण्यलभ्यपाद देव
tvāṃ sadaiva vāsudeva puṇyalabhyapāda deva

वन्यपुष्पचित्रकेश संस्मरामि गोपवेश ॥
vanyapuṣpacitrakeśa saṃsmarāmi gopaveśa

2. पंचचामर paṃcacāmara

Definition:

प्रमाणिकापदद्वयं वदंति पंचचामरम् ।

ja     ra     ja      ra       ja    ga
pramāṇikāpadadvayaṃ vadaṃti paṃcacāmaram

– or –

जरौ जरौ ततो जगौ च पंचचामरं वदेत्

ja      ra       ja       ra      ja      ga
jarau jarau tato jagau ca paṃcacāmaraṃ vadet
Scheme Ganas:

 ja ra, ज ja ra ja ga (8. 8. or 4. 4. 4. 4)

Example:

सुरद्रुमूलमंडपे विचित्ररत्ननिर्मिते
suradrumūlamaṃaḍape vicitraratnanirmite

लसद्वितानभूषिते सलीलविभ्रमालसम् ।
lasadvitānamūṣite salīlavibhramālasam

सुरांगनाभवल्लवीकरप्रपंचचामर-
surāṃganābhavallavīkaraprapaṃcacāmara

स्फुरत्समीरवीजितं सदाच्युतं भजामि तम् ॥
sphuratsamīravījitaṃ sadācyutaṃ bhajāmi tam

3. वाणिनी vāṇinī

Definition:

नजभजरैर्यदा भवति वाणिनी गयुक्तैः ।

na     ja      bha     ja     ra      ga
najabhajarairyadā bhavati vāṇinī gayuktai
Scheme Ganas:

 na ja bha ja ra, ग ga 

Example:

स्फुरतु ममानने ऽद्य ननु वाणि नीतिरम्यं
sphuratu mamānane ‘dya nanu vāṇi nītiramyaṃ

तवचरणप्रसादपरिपाकतः कवित्वम् ।
tavacaraṇaprasādaparipākataḥ kavitvam

भवजलराशिपारकरणक्षमं मुकुंदं
bhavajalarāśipārakaraṇakṣamaṃ mukuṃdaṃ

सततमहं स्तवैः स्वचरितैः स्तवामि नित्यम् ॥
satatamahaṃ stavaiḥ svacaritaiḥ stavāmi nityam

Section A: Metres with 17 Syllables in a Quarter

(अत्यष्टि atyaṣṭi)

(This section is in progress)

1. चित्रलेखा citralekhā

(Also called अतिशायिनी atiśāyinī)

Definition:

ससजा भजगा गु दिक्स्वरैर्भवति चित्रलेख्रा ।

sa     sa      ja       bha      ja      ga  ga
sasajā bhajagā gu diksvarairbhavati citralekhrā
Scheme Ganas:

sa, sa, ja, bha, ja, ga, ga (10. 7)

Example:

इति धौतपुरंध्रिमत्सरान् सरसि मज्जनेन
iti dhaudapuraṃdhrimatsarān sarasi majjanena

श्रियमाप्तवतोऽतिशायिनीमपमलांगभासः ।
śriyamāptavato ‘tiśāyinīmapamalāṃgabhāsaḥ 

अवलोक्य तदैव यादवानपरवारिराशेः
avalokya tadaiva yādavānaparadārirāśoḥ

शिशिरेतररोचिषाप्यपां ततिषु मक्तुंमीषे
śiśiretararoviṣāpyapāṃ tatiṣu maktumīṣe

॥ Si. [śiśupālavadha] 8. 71

2. नर्दटक nardaṭaka

Definition:

यदि भवतो नजौ भजजला गुरु नर्दटकम् ।

na      ja     bha      ja     ja      la ga
yadi bhavato najau bhajajalā guru nardaṭakam
Scheme Ganas:

na, ja, bha, ja, ja, la, ga (8. 9)

Example:

तरुणतमालनीलबहुलोन्नमदंबुधराः
taruṇatamālanīlabahulonnamadaṃbudharāḥ

शिशिरसमीरणावधूतनूतनवारिकणाः । [<— as in source]
śiśirasamīraṇāvadhūtanūtanavārikaṇāḥ

[possible emendation based on meter
शिशिरसमीरणावधुतनूतनवारिकणाः
śiśirasamīraṇāvadhutanūtanavārikaṇāḥ]

कथमवलोकयेयमधुना हरिहेतिमती
kathamavalokayeyamadhunā harihetimatī

र्मदकलनीलकंठकलहैर्मुखराः कुकुभः ॥ 
rmadakalanīlakaṃṭhakalahairmukharāḥ kukubhaḥ 

Mâl. [mālatīmādhava] 9. 18, see 5. 31.

3. पृथ्वी pṛthvī

Definition:

जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ।

ja      sa     ja     sa     ya       la ga
jasau jasayalā vasugrahayatiśca pṛthvī guruḥ
Scheme Ganas:

ja, sa, ja, sa, ya, la, ga (8. 9)

Example:

इतः स्वपिति केशवः कुलमितस्तदीयद्विषा- 
itaḥ svapiti keśavaḥ kulamitastadīyadviṣā-

मितश्च शरणार्थिंनः शिखरिणां गणाः शेरते ।
mitaśca śaraṇārthinaḥ śikhariṇāṃ gaṇāḥ śerate

इतोपि वडवानलः सह समस्तसंवर्तकै-
itopi vaḍavānalaḥ saha samastasaṃvartake-

रहो विततमूर्जितं नरसहं च सिंधोर्वपुः
raho vitatamūrjitaṃ narasahaṃ ca siṃdhorvapuḥ

॥ Bh. [Bhartṛihari’s Sataka Nīti] 2. 76

4. मंदाक्रांता [sic] maṃdākrāṃtā / mandākrāntā 

Definition:

मंदाक्रांतांबुधिरसनगैर्मो भनौ तौ गयुग्मम् ।

ma             bha       na       ta               ta             ga ga
mandākrāntābudhirasanagairmo bhanau tau gayugmam
[“ṃ” has been regularized here to “n”]

Scheme Ganas:

म ma, भ bha, न na, त ta, त ta, ग ga, ग ga (4. 6. 7)

Example:

गोपी भर्तुर्विहरविधुरा काचिदिंदीवराक्षी
gopī bharturviharadidhurā kācidiṃdīvarākṣī
उन्मत्तेव स्खलितकवरी निःश्वसंती विशालम् ।
unmatteva skhalitakavarī niḥkṣvasaṃtī viśālam |
अत्रैवास्ते मुररिपुरिति भ्रांतिदूतीसडाया
atraivāste muraripuriti bhrāṃtidūtīsaḍāyā 
त्यक्त्वा गेहं झटिति यमुनामंजुकुंजं जगाम ॥
tyaktvā gehaṃ jhaṭiti yamunāmaṃjukuṃjaṃ jagāma
Pad. D. 1. [Padānkadūta 1., Kriṣṇa Sārvabhauma]
(The whole of the Meghaduta is written in this metre).

5. वंशपत्रपतित vaṃśapatrapatita

Definition:

दिङ्मुनिवंशपत्रपतितं भरनभनलगैः ।

Scheme Ganas:

भ, र, न, भ, न, ल, ग (10. 7)

Example:

दर्पणनिर्मलासु पतिते घनतिमिरमुषि
ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः ।
व्रीडमसंमुखोपि रमणैरपहृतवसनाः
कांचनकंदरासु तरुणीरिह नयति रविः ॥
Si. 4. 67.

6. शिखरिणी।

Definition:

रसैरुद्रौश्छिन्ना यमनसभलागः शिखरिणी

Scheme Ganas:

य, म, न, स, भ, ल, ग (6. 11)

Example:

दिगंते श्रूयंते मदमलितगंडाः करटिनः
करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः ।
इदानीं लोकेस्मिन्ननुपमशिखानां पुनरयं
नखानां पांडित्यं प्रकटयतु कस्मिन् मृगपतिः ॥
Bv. 1. 2.

7. हरिणी

Definition:

नसमरसलागः षड्वेदैर्हयैर्हरिणी मता ।

Scheme Ganas:

न, स, म, र, स, ल, ग (6. 4. 7)

Example:

सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते
किमपि मनसः संमोहो मे तदा बलवानभूत् ।
प्रबलतमसामेवंप्रायाः शुभेषु हि वृत्तयः
स्रजमपि शिरस्यंधः क्षिप्तां धुनोत्यहिशंकया ॥
S. 7. 24.

Section A: Metres with 18 Syllables in a Quarter

(धृति dhṛti)

1. कुसुमितलतावेल्लिता। kusumitalatāvellitā

Definition:

स्याद्भूतर्त्वश्वैः कुसुमितलतावेल्लिता म्तौ नयौ यौ ।

ma        ta         na    ya     ya        ya
syādbhūtartvaśvaiḥ kusumitalatāvellitā mtau nayau yau
Scheme Ganas:

ma, ta, na, ya, ya,  ya (5. 6. 7)

Example:

क्रीडत्कालिंदीललितलहरीवारिभिर्दाक्षिणात्यै-
krīḍatkāliṃdīlalitalaharīvāribhirdākṣiṇātyai-

र्वातैः खेलद्भिः कुसुमितलतावेल्लिता मंदमंदम् ।
rvātaiḥ kheladbhiḥ kusumitalatāvellitā maṃdamaṃdam

भृंगालीगीतैः किसलयकरोल्लासितैर्लास्यलक्ष्मीं
bhṛṃgālīgītaiḥ kisalayakarollāsitairlāsyalakṣmīṃ

तन्वाना चेतो रभसतरलं चक्रपाणेश्चकार ॥
tanvānā ceto rabhasataralaṃ cakrapāṇeścakāra

2. चित्रलेखा। citralekhā

Definition:

मंदाक्रांता नपरलघुयुता कीर्तिता चित्रलेख्रा ।

ma       bha    na     ya      ya      ya
maṃdākrāṃtā naparalaghuyutā kīrtitā citralekhrā
Scheme Ganas:

ma, bha, na, ya, ya,  ya (4. 7. 7.)

Example:

शंकेऽमुष्मिञ् जगति मृगदृशां साररूपं यदासी-
śāṃke ‘muṣmiñ jagati mṛgadṛśāṃ sārarūpaṃ yadāsī-

दाकृष्येदं व्रजयुवतिसभा वेधसा सा व्यधायि ।
dākṛṣyedaṃ vrajayuvatisabhā vedhasā sā vyadhāyi

नैतादृक् चेत् कथमुदधिसुतामंतरेणाच्युतस्य
naitādṛk cet kathamudadhisutāmaṃtareṇācyutasya

प्रीतं तस्या नयनयुगमभूच्चित्रलेखाद्भुतायाम् ॥
prītaṃ tasyā nayanayugamabhūccitralekhādbhutāyām

3. नंदन naṃdana

Definition

नजभजरैस्तु रेफसहितैः शिवैर्हयैर्नंदनम् ।

na     ja       bha    ja        ra       ra
najabhajaraistu rephasahitaiḥ śivairhayairnaṃdanam
Scheme Ganas:

na, ja, bha, ja, ra,  ra (11. 7)

Example:

तरणिसुतातरंगपवनैः सलीलमांदोलितं
taraṇisutātaraṃgapavanaiḥ salīlamāṃdolitaṃ

मधुरिपुपादपंकजरजःसुपूतपृथ्वीतलम् ।
madhuripupādapaṃkajarajaḥ supūtapṛthvītalam

मुरहरचित्रचेष्टितकलाकलापसंस्मारकं
muraharacitraceṣṭitakalākalāpasaṃsmārakaṃ

क्षितितलनंदनं व्रज सखे सुखाय वृंदावनम् ॥
kṣititalanaṃdanaṃ vraja sakhe sukhāya vṛṃdāvanam

4. नाराच nārāca

Definition:

इह ननरचतुष्कसृष्टं तु नाराचमाचक्षते ।

na    na    ra      ra       ra    ra
iha nanaracatuṣkasṛṣṭaṃ tu nārācamācakṣate
Scheme Ganas:

na, na, ra, ra, ra, ra (8. 5, 5)

Example:

रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां
raghupatirapi jātavedoviśuddhāṃ pragṛhya priyāṃ

प्रियसुहृदि बिभीषणे संक्रमय्य श्रियं वैरिणः ।
priyasuhṛdi bibhīṣaṇe saṃkramayya śriyaṃ vairiṇaḥ

रविसुतसहितेन तेनानुयातः ससौमित्रिणा
ravisutasahitena tenānuyātaḥ sasaumitriṇā

भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ॥
bhujavijitavimānaratnādhirūḍhaḥ pratasye purīm

R. [Raghuvamsha] 12. 104

5. शार्दूलललित śārdūlalalita

Definition:

मः सो जः सतसा दिनेशऋतुभिः शार्दूलललितम् ।

ma         sa     ja    sa      ta     sa
maḥ so jaḥ satasā dineśaṛtubhiḥ śārdūlalalitam
Scheme Ganas:

ma, sa, ja, sa, ta,  sa (12. 6.)

Example:

कृत्वा कंसमृगे पराक्रमविधिं शार्दूलललित
kṛtvā kaṃsamṛge parākramavidhiṃ śārdūlalalitaṃ

यश्चक्रे क्षितिभारकारिषु दरं चैद्यप्रभृतिषु ।
yaścakre kṣitibhārakāripu daraṃ caidyaprabhṛtiṣu

संतोषं परमं तु देवनिवहे त्रैलोक्यशरणं
saṃtoṣaṃ paramaṃ tu devanivahe trailokyaśaraṇaṃ

श्रेयो नः स तनोत्वपारमहिमा लक्ष्मीप्रियतमः ॥
śreyo naḥ sa tanotvapāramahimā lakṣmīpriyatamaḥ

Section A: Metres with 19 Syllables in a Quarter

(अतिधृति ātidhṛti)

1. मेघविस्फूर्जिता meghavisphūrjitā 

Definition:

रसर्त्वश्वैर्य्मौ न्सौ ररगुरुयुतौ मेघविस्फूर्जिता स्यात् ।

ya      ma            na    sa      ra      ra       ga      
asartvaśvairymau nsau raraguruyutau meghavisphurjitā syāt
Scheme Ganas:

ya, ma, na, sa, ra, ra, ga, (6. 6. 7)

Example:

कदंबामोदाढ्या विपिनपवनः केकिनः कांतकेकाः 
kadaṃbāmodāḍhyā vipinapavanaḥ kekinaḥ kāṃtakekāḥ 

विनिद्राः कंदल्यो दिशि दिशि मुदा दर्दुरा दृप्तनादाः ।
vinidrāḥ kaṃdalyo diśi diśi mudā dardurā dṛptanādāḥ

निशा नृत्यद्विद्युद्विलसितलसन्मेघविस्फूर्जिता चेत्
niśā nṛtyadvidyudvilasitalasanmeghadisphurjitā cet

प्रियः स्वाधीनोऽसौ दनुजदलनो राज्यमस्मात्किमन्यत् ॥
priyaḥ svādhīne ‘sau danujadalano rajyamasmātkimanpat

2. शार्दूलविक्रीडित śārdūlavikrīḍita

[caesura after 12th Syllable]

[Shashi Kiran talks about  this meter: https://youtu.be/EsmYQ6sbJ38?si=gonAOyV_5hUxVka8]

Definition:

सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम् ।

ma       sa       ja      sa      ta     ta     ga
suryāśvaryadi maḥ sajau satatagāḥ śārdūlavikrīḍitam
Scheme Ganas:

ma, sa, ja, sa, ta, ta, ga (12. 7)

Example:

वेदांतेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी
vedāṃteṣu yamāhurekapuruṣaṃ vyātya sthitaṃ rodasī

यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः ।
yasminnīśvara ityananyaviṣayaḥ śabdo yathārthakṣaraḥ

अंतर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते
aṃtaryaśva mumukṣabhirniyamitaprāṇādibhirmṛgyate

स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः
sa sthāṇuḥ sthirabhaktiyokasulabho niḥ śreyasāyāstu vaḥ
V. [Vikramorvaśīyam] 1. 1.

3. सुमधुरा sumadhurā

Definition:

म्रौ भ्नौ मो नो गुरुश्चेद् हयऋतुरसैरुक्ता सुमधुरा ।

ma           ra      bha     na   ma       na     ga
sro bhnau mo no guruśvad hayaṛturasairuktā sumadhurā
Scheme Ganas:

ma, र ra, bha, na, ma, na, ga (7. 6. 6)

Example:

वेदार्थान् प्राकृतस्त्वं वदसि न च ते जिह्वा निपतिता
vedārtan prākṛtastvaṃ vadasi na ca te jihvā nipatitā

मध्याह्ने वीक्षसेऽर्कं न तव सहसा दृष्टिर्विचलिता ।
madhyāhne dīkṣase ‘kraṃ na tava sahasā dṛṣṭirvicalitā 

दीप्ताग्नौ पाणिमंतः क्षिपसि स च ते दग्धो भवति नो
dīptāgnau pāṇimaṃtaḥ kṣipasi sa ca te dagdho bhavati no

चारित्र्याच्चारुदत्तं चलयसि न ते देहं हरति भूः ॥
cāritryāccārudattaṃ calayasi na te dehaṃ harati bhūḥ

Mk. [mṛcchakatika] 9. 21.

4. सुरसा surasā

Definition:

म्रौ भ्नौ यो नो गुरुश्चेत् स्वरमुनिकरणैराह सुरसाम् ।

ma            ra      bha      na    ya     na     ga
mrau bhnau yo no guruśvet svaramunikuraṇairāha surasām
Scheme Ganas:

ma, ra, bha, na, ya, na, ga (7. 7. 5)

Example:

कामक्रीडासतृष्णो मधुसमयसमारंभरभसात्
kāmakrīḍāsatṛṣṇau madhusamayasamāraṃbharabhasāt

कालिंदीकूलकुंजे विहरणकुतुकाकृष्टहृदयः ।
kāliṃdikūlakuṃje viharaṇakutukākṛṣṭahṛdayaḥ

गोविंदो बल्लवीनामधररससुधां प्राप्य सुरसां
goviṃdo ballavīnāmadhararasasudhāṃ prātya surasāṃ

शंके पीयूषपानैः प्रचयकृतसुखं व्यस्मरदसौ ॥
śaṃke pīyūṣapānaiḥ pracayakṛtasukhaṃ vyasmaradasau

Section A: Metres with 20 Syllables in a Quarter

(कृति kṛti)

1. गीतिका gītikā

Definition:

सजसा भरौ सलगा यदा कथिता तदा खलु गीतिका

sa     ja       ja     bha     ra      sa     la ga
sajasā bharau salagā yadā kathitā tadā khalu gītikā
Scheme Ganas:

sa, ja, ja, bha, ra, sa, la, ga (5. 7. 8)

[the source incorrectly gives sa ja sa bha ra sa la ga. Both the example and the definition have ganas as above. The first pada of the example is scanned for clarity.]

Example:

करतालचंचलकंकणस्वनमिश्रणेन मनोरमा

sa    ja     ja      bha    ra    sa    la ga
karatālacaṃcalakaṃkaṇasvanamiśraṇena manoramā

रमणीयवेणुनिनादरंगिमसंगमेन सुखावहा
ramaṇīyaveṇuninādaraṃgimasaṃgamena sukhāvahā

बहलानुरागनिवासराससमुद्भवा तव रागिणं
bahalānurāganivāsarāsasamudbhavā tava rāgiṇaṃ

विदधौ हरिं खलु वल्लवीजनचारुचामरगीतिका
vidadhau hariṃ khalu vallavījanacārucāmaragītikā

2. सुचदना sucadanā

Definition:

ज्ञेया सप्तश्वषड्भिर्मरभनययुता म्लौ गः सुवदना

ma       ra      bha     na     ya        bha     la ga
jñeyā saptaśvaṣaḍbhirmarabhanayayutā mlau gaḥ suvadanā
Scheme Ganas:

ma, ra, bha, na, ya, bha, la, ga (7. 7. 6)

[the source incorrectly gives ma ra bha na ya ma la ga. Both the example and the definition have ganas as corrected above. The first pada of the example is scanned for clarity.]

Example:

उत्तुंगास्तुंगकूलं स्रुतमदसलिलाः प्रस्यंदि सलिलं

ma      ra     bha      na    ya        bha     la ga
uttuṃgāstuṃgakūlaṃ srutamadasalilāḥ prasyaṃdi salilaṃ

श्यामाः श्यामोपकंठद्रुममतिमुखराः कल्लोलमुखरम् ।
śyāmāḥ śyāmopakaṃṭhadrumamatimukharāḥ kallolamukharam

स्रोतःखातावसीदत्तटमुरुदशनैरुत्सादिततटाः
srotaḥkhātāvasīdattaṭamurudaśanairutsāditataṭāḥ

शोणं सिंदूरशोणा मम गजपतयः पास्यंति शतशः ॥
śoṇaṃ siṃdūraśoṇā mama gajapatayaḥ pāsyaṃti śataśaḥ
Mu. [Mudrārākṣasa] 4. 16.

Section A: Metres with 21 Syllables in a Quarter

(प्रकृति)

(This section is in progress)

(1) पंचकावली

Also called सरसी, धृतश्री)
Def. नजभजजा जरौ नरपते कथिता भुवि पंचकावली। ।
Sch. G. न, ज, भ, ज, ज, ज, र (7. 7. 7)
Ex, तुरगशताकुलस्य परितः परमेकतु रंगजन्मनः
प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ।
परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय-
श्चिरगलितश्रियो जलनिधेश्च तदाऽभवदंतरं महत् ॥
Si. 3. 82.
(2) स्रग्धरा
Def. म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्
Sch. G. म, र, भ, न, य, य, य (7. 7. 7.)
Fx. या सृष्टिः स्रष्टुराद्या वहत् विधिहुतं या हविर्या च होत्री
य द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वभूतप्रकृतिरिति यया प्राणिनः प्राणवंतः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥
S. 1. 1.

Section A: Metres with 22 Syllables in a Quarter

(आकृति)

(This section is in progress, but there is only one meter)

हंसी

Def. मौ गौ नाश्चत्वारो गो गो वसुभुवनयतिरिति भवति हंसी
Sch. G. म, म, त, न, न, न, त, ग (8. 14)
Ex. सार्धं कांतेनैकांतेऽसौ विकचकमलमधुसुरमि पिबंती
कामक्रीडाकूतस्फीतप्रमदसरसतरमलघु रसंती ।
कालिंदीये पद्मारण्ये पवनपतनपरितरलपरागे
कंसाराते पश्य स्वेच्छं सरभसगतिरिह विलसति हंसी ॥

Section A: Metres with 23 Syllables in a Quarter

(विकृति)

(This section is in progress, but there is only one meter with 23 syllables in a quarter)

अद्रितनया

Def. नजभजभा जभौ लघुगुरू बुधैस्तु गदितेयमद्रितनया
Sch. G. न, ज, भ, ज, भ, ज, भ, ल, ग (11. 12)
Ex. खरतरशौर्यपावकशिखापतंगनिभमग्नदृप्तदनुजो
जलधिसुताविलासवसतिः सतां गतिरशेषमान्यमहिमा ॥
भुवनहितावतारचतुरश्चराचरधरोऽवतीर्ण इह हि
क्षितिवलयेऽस्ति कंसशमनस्तवे{??} तमवोचदद्रितनया ॥

Section A: Metres with 24 Syllables in a Quarter

(संस्कृति)

(This section is in progress)

तन्वी

Def. भूतमुनीनैर्यतिरिह भतनाः स्भौ भनयाश्च यति भवति तन्वी ।
Sch. G. भ, त, न, स, भ, भ, न, य (5. 7. 11)

Section A: Metres with 25 Syllables in a Quarter

(अतिकृति)

(This section is in progress)

क्रौंचपदा

Def. क्रौंचपदा भ्मौ स्भौ ननना गाविषुशरवसुमुनिविर-
तिरिह भवेत्
Sch. G. भ, म, स, भ, न, न, न, ग (5. 5. 8. 7)

Section A: Metres with 26 Syllables in a Quarter

उत्कृति

भुजंगविजृंभित
Def. वस्वीशाश्वैश्छेदोपेतं ममतनयुगनरसलगैर्भुजंगविजृंभितम्
Sch. G. म, म, त, न, न, र, स, ल, ग (8. 11. 7)

Section A: Metres with 27 or More Syllables in a Quarter

दंडक।

Metres with 27 or more letters in each quarter are designated by the general name दंडक। The highest number of syllables in a quarter of this species of metre is said to be 999. In each quarter there must be first two naganas or six short syllables, and the remaining may be either raganas or yaganas, or all the feet may be saganas.

The classes of दंडक usually mentioned are
चंडवृष्टिप्रयात, प्रचितक, मत्तमातंगलीलाकर, सिंहविक्रांत, कुसुमस्तवक, अनंगशेखर, संग्राम etc.

Mál. 5. 23 is an instance of this last species of Danṇḍka.

Section B

Section B: Half-equal Metres

अर्धसमवृत्त ardhasamavṛtta (Half-equal Metres)

(This Section is in progress)

(1) अपरवक्त्र
(Sometimes called वैतालीय)
Def. अयुजि ननरला गुरुः समे
तदपरवक्त्रमिदं नजौ जरौ ।
Sch. G. न, न, र, ल, ग, (odd quarter)
न, ज, ज, र (even quarter)
Ex. स्फुटसुमधुरवेणुगीतिमि-
स्तमपरवक्त्रमवेत्य माधवम् ।
मृगयुवतिगणैः समं स्थिता
व्रजवनिता धृतचित्तविभ्रमा ॥
(2) उपचित्र
Def. विषमे यदि सौ सलगा दले
भौ युजि भाद्गुरुकावुपचित्रम् ।
Sch. G. स, स, स, ल, ग (odd quarter)
भ, भ, भ, ग, ग (even quarter)
Ex. मुरवैरिवपुस्तनुतां मुदं
हेमनिभांशुकचंदनलिप्तम् ।
गगनं चपलामिलितं यथा
शारदनीरधरैरुपचित्रम् ॥
(3) पुष्पिताग्रा
(Also called औपच्छंदसिक)
Def. अयुजि नयुगरेफतो यकारो
युजि तु नजौ जरगाश्च पुष्पिताग्रा ।
Sch. G. न, न, र, य (odd quarter)
न, ज, ज, र, ग (even quarter)
Ex, अथ मदनवधूरुपप्लवांतं
व्यसनकृशा परिपालयांबभूव ।
शशिन इव दिवातनस्य लेखा
किरणपरिक्षयधूसरा प्रदोषम् ॥
Ku. 4. 46.
(4) वियोगिनी
(Also called वैतालीय or सुंदरी)
Def. विषमे समजा गुरुः समे
सभरा लोऽथ गुरुविंयोगिनी ।
Sch. G. स, स, ज, ग (odd quarter)
स, भ, र, ल, ग (even quarter)
Ex. सहसा विदधीत न क्रिया-
मविवेकः परमापदां पदम् ।
वृणते हि विमृश्यकारिणं
गुणलुब्धाः स्वयमेव संपदः ॥ Ki. 2. 30.
(5) वेगवती
Def. सयुगात्सगुरू विषमे चेद् ।
भाविह वेगवती युजि भाद्गौ ।
Sch. G. स, स, स, ग (odd quarter)
भ, भ, भ, ग (even quarter)
Ex. स्मरवेगवती व्रजरामा
केशववंशरवैरतिमुग्धा ।
रभसान्न गुरून् गणयंती
केलिनिकुंजगृहाय जगाम ॥
(1) हरिणप्लुता
Def. सयुगात्सलघू विषमे गुरु-
र्युजि नभौ भरकौ हरिणप्लुता ।
Sch. G. स, स, स, ल, ग (odd quarter).
न, भ, भ, र (even quarter).
Ex. स्फुटफेनचया हरिणप्लुता
बलिमनोज्ञतटा तरणेः सुता ।
कलहंसकुलारवशालिनी
विहरतो हरति स्म हरेर्मनः ॥
N. B. Metres like अपरवक्त्र or औपच्छंदसिक and वैतालयि
or वियोगिनी are usually treated as jâtis; (see Section
D). But they are sometimes defined in the Gaṇa
scheme, and are, therefore, given under the class of
Vṛittas.

Section C

Section C: Unequal Metres

विषमवृत्त viṣamavṛtta (Unequal Metres).

This section is in progress

The most common metre of this class is called
उद्गता।
Def. प्रथमे सजौ यदि सलौ च
nasajagurukANyanaMtaram |
yadyatha bhanajalagAH syuratho
सजसा जगौ च भवतीयमुद्गता ॥
Sch. G. स, ज, स, ल (first quarter)
न, स, ज, ग (second “)
भ, न, ज, ल, ग, (third “)
स, ज, स, ज, ग, (fourth “)
Ex. अथ वासवस्य वचनेन
रुचिरवदनस्त्रिलोचनम् ।
क्लांतिरहितमभिराधयितुं
विधिवत्तपांसि विदधे धनंजयः ॥ Ki. 12. 1.
See Si. 15 also.
Another variety of उद्गता is mentioned wherein the
third quarter has भ, न, भ, ग instead of भ, न, ज, ल, ग।
Other kinds of metre in which every quarter of the
stanza differs in the number of syllables, are includ-
ed under the general name ‘Gâthâ’. The same name
is applicable to stanzas consisting of any number of
quarters other than four. As in the case of उपजाति,
any two or more quarters of a regular metre may be
combined to form अर्धसमवृत्त or विषमवृत्त।

Section D: जाति jāti (Metres regulated by the number of syllabic instants)

Section D: Part A

Section D, Part a

The most common variety of such metres is आंर्या। It is said to have nine sub-divisions:

पथ्या विपुला चपला मुखचपला जघनचपला च ।
pathyā vipulā capalā yukhacapalā jaghanacapalā ca
गीत्युपगीत्युद्गीतय आर्यागीतिर्नवैव वार्यायाः ॥
gītyupagītyudgītaya āryāgītirnavaiva vāryāyāḥ

Of these nine kinds the last four are generally used and deserve mention.

(1) आर्या
Def. यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेपि ।
अष्टादश द्वितीये चतुर्थके पंचदश सार्या ॥
Srut. 4.
The first and third quarters must each contain 12
mâtrâs or syllabic instants (one being allotted to a
short vowel, and two to a long one), the second 18,
and the fourth 15.
Ex. प्रतिपक्षेणापि पतिं सेवंते भर्तृवत्सलाः साध्व्यः ।
अन्यसरितां शतानि हि समुद्रगाः प्रापयंत्यब्धिम् ॥
M. 5. 19.
The whole of Govardhana’s आर्यासप्तशती is written
in this metre.
(2) गोति।
Def. आर्यापूर्वार्धसमं द्वितीयमपि भवति यत्र हंसगते ।
छंदोविदस्तदानीं गीतिं ताममृतवाणि भाषते ॥
Srut. 5.
The first and third quarters of this metre must con-
tain 12 syllabic instants each, and the second and
fourth 18 each.
Ex. पाटीर तव पटीयान्कः परिपाटीमिमामुरीकर्तुम् ।
यत्पिंषतामपि नृणां पिष्टोऽपि तनोषि परिमलैः पुष्टिम् ॥
Bv. 1. 12.
(3) उपगीति।
Def. आर्योत्तरार्धतुल्यं प्रथमार्धमपि प्रयुक्तं चेत् ।
कामिनि तामुपगीति प्रतिभाषंते महाकवयः ॥
Srut. 6.
The first and third quarters of this metre must con-
tain 12 syllabic instants each, and the second and
fourth 15 each.
Ex. नतगोपसुंदरीणां रासोल्लासे मुरारातिम् ।
अस्मारयदुपगीतिः स्वर्गकुरंगदृशां गीतेः ॥
(4) उद्गीति
आर्याशकलद्वितये विपरीते पुनरिहोद्गीतिः ।
The first and third quarters of this metre must
contain 12 syllabic instants each, the second 15, and
the fourth 18.
Ex. नारायणस्य संततमुद्गीतिः संस्मृतिर्भक्त्या ।
अर्चायामासक्तिर्दुस्तरसंसारसागरे तरणिः ॥
(5) आर्यागीति।
Def. आर्याप्राग्दलमंतेऽधिकगुरु तादृक् परार्ध-
मार्यागीतिः ।
The first and third quarters of this metre must con-
tain 12 syllabic instants each, and the third and fourth
20 each.
Ex. सवधूकाः सुखिनोऽस्मि-
न्नवरतममंदरागतामरसदृशः ।
नासेवंते रसव-
न्नवरतममंदरागतामरसदृशः ॥ Si. 4. 51.
Note. All these five sorts are sometimes defined
in the Gaṇa scheme.

Section D: Part B

Section D, Part B

(This section is in progress)

(b) वैतालीय।
Def. षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्निरंतराः ।
न समात्र पराश्रिता कला वैतालीयेंऽते रलौ गुरुः ॥
This is a stanza of four quarters, the first and third
of which contain the time of fourteen short syllables,
and the second and fourth sixteen. Again, the first
and third quarters of this metre must contain 6 sylla-
bic instants, and the second and fourth 8 each, follow-
ed by a रगण (-{??}-) and a short and a long vowel,
({??}-). The rules further require that the syllabic in-
stants in the even quarter should not be all composed
of short syllables or long syllables, and that the even
syllabic instant in each quarter (i. e. the 2nd, 4th
and 6th) should not be formed conjointly with the
next (i. e. 3rd, 5th, and 7th).
Ex. कुशलं खलु तुभ्यमेव तद्-
वचनं कृष्ण यदभ्यधामहम् ।
उपदेशपराः परेष्वपि
स्वविनाशाभिमुखेषु साधवः । ॥ Si. 16. 14.

Section D: Part C

Section D, Part C औपच्छंदसिक

Def. पर्यंते र्यौ तथैव शेषमौपच्छंदसिकं सुधीभिरुक्तम् ।
This is the same as वैतालीय except that at the end of
each quarter there must be a रगण and यगण instead of
रगण and ल, ग only; in other words, it is the same as
वैतालीय with only a long syllable added at the end of
each quarter.
Ex. वपुषा परमेण भूधराणा-
क्मथ संभाव्य पराक्रमं बिभेदे ।
मृगमाशु विलोकयांचकार
स्थिरदंष्ट्रोग्रमुखं महेंद्रसूनुः ॥ Ki. 13. 1.
So in the next 52 verses of the same canto.
See Si. 20 also
It will be noticed that वियोगिनी or सुंदरी and अपरवक्त्र
are only particular cases of वैतालीय, and पुष्पिताग्रां and
मालभारिणी, of औपच्छंदसिक। Prosodists treat both these
classes of metres in the Gaṇa scheme as well as in the
Mâtrâ scheme; hence they have been noticed here as
well as in Section C.

Section D: Part D

Section D, Part D मात्रासमक

(This section is in progress)

The metre called मात्रासमक consists of four quarters
each of which contains 16 syllabic instants. The
most general variety is that in which the ninth sylla-
bic instant is composed of a short syllable, and the
last is a long syllable. It is defined as मात्रासमकं नवमो
ल्गांत्यः ।
But there are several varieties of this metre
arising from particular syllabic instants being short or
long. For example, if the 9th and 12th moments are
formed by short syllables, and the 15th and 16th by
a long one, and the rest are optional, it is called
वानवासिका। If the 5th, 8th, and 9th are formed by
short syllables, and the 15th and 16th by a long one,
it is called चित्रा। If the 5th and 8th are short, as
also the 9th and 10th, and 15th and 16th are long’
it is called उपचित्रा। And if the 5th, 8th, and 12th
are short, 15th and 16th long, and the rest indetermi-
nate, it is called विश्लोक। Sometimes two or more of
these varieties are combined in the same stanza, and
in that case the measure is called पादाकुलक, in which
there is no other restriction than that each quarter
should have sixteen syllabic instants.
Ex मूढ जहीहि धनागमतृष्णां
कुरु तनुबुद्धे मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥ Moha M.).

This is the end of Apte’s Appendix on Prosody

Cover of 1890 c.e. sanskrit english practical dictionary by Apte

Back to Top

य ya ⏑––  म ma –––  त ta ––⏑  र ra –⏑–  ज ja ⏑–⏑  भ bha –⏑⏑  न na ⏑⏑⏑  स sa ⏑⏑–  ल la ⏑  ga –